Declension table of ?suvarṇamuṣṭi

Deva

FeminineSingularDualPlural
Nominativesuvarṇamuṣṭiḥ suvarṇamuṣṭī suvarṇamuṣṭayaḥ
Vocativesuvarṇamuṣṭe suvarṇamuṣṭī suvarṇamuṣṭayaḥ
Accusativesuvarṇamuṣṭim suvarṇamuṣṭī suvarṇamuṣṭīḥ
Instrumentalsuvarṇamuṣṭyā suvarṇamuṣṭibhyām suvarṇamuṣṭibhiḥ
Dativesuvarṇamuṣṭyai suvarṇamuṣṭaye suvarṇamuṣṭibhyām suvarṇamuṣṭibhyaḥ
Ablativesuvarṇamuṣṭyāḥ suvarṇamuṣṭeḥ suvarṇamuṣṭibhyām suvarṇamuṣṭibhyaḥ
Genitivesuvarṇamuṣṭyāḥ suvarṇamuṣṭeḥ suvarṇamuṣṭyoḥ suvarṇamuṣṭīnām
Locativesuvarṇamuṣṭyām suvarṇamuṣṭau suvarṇamuṣṭyoḥ suvarṇamuṣṭiṣu

Compound suvarṇamuṣṭi -

Adverb -suvarṇamuṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria