Declension table of ?suvarṇamekhalī

Deva

FeminineSingularDualPlural
Nominativesuvarṇamekhalī suvarṇamekhalyau suvarṇamekhalyaḥ
Vocativesuvarṇamekhali suvarṇamekhalyau suvarṇamekhalyaḥ
Accusativesuvarṇamekhalīm suvarṇamekhalyau suvarṇamekhalīḥ
Instrumentalsuvarṇamekhalyā suvarṇamekhalībhyām suvarṇamekhalībhiḥ
Dativesuvarṇamekhalyai suvarṇamekhalībhyām suvarṇamekhalībhyaḥ
Ablativesuvarṇamekhalyāḥ suvarṇamekhalībhyām suvarṇamekhalībhyaḥ
Genitivesuvarṇamekhalyāḥ suvarṇamekhalyoḥ suvarṇamekhalīnām
Locativesuvarṇamekhalyām suvarṇamekhalyoḥ suvarṇamekhalīṣu

Compound suvarṇamekhali - suvarṇamekhalī -

Adverb -suvarṇamekhali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria