Declension table of ?suvarṇamedinīdāna

Deva

NeuterSingularDualPlural
Nominativesuvarṇamedinīdānam suvarṇamedinīdāne suvarṇamedinīdānāni
Vocativesuvarṇamedinīdāna suvarṇamedinīdāne suvarṇamedinīdānāni
Accusativesuvarṇamedinīdānam suvarṇamedinīdāne suvarṇamedinīdānāni
Instrumentalsuvarṇamedinīdānena suvarṇamedinīdānābhyām suvarṇamedinīdānaiḥ
Dativesuvarṇamedinīdānāya suvarṇamedinīdānābhyām suvarṇamedinīdānebhyaḥ
Ablativesuvarṇamedinīdānāt suvarṇamedinīdānābhyām suvarṇamedinīdānebhyaḥ
Genitivesuvarṇamedinīdānasya suvarṇamedinīdānayoḥ suvarṇamedinīdānānām
Locativesuvarṇamedinīdāne suvarṇamedinīdānayoḥ suvarṇamedinīdāneṣu

Compound suvarṇamedinīdāna -

Adverb -suvarṇamedinīdānam -suvarṇamedinīdānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria