Declension table of ?suvarṇamedinī

Deva

FeminineSingularDualPlural
Nominativesuvarṇamedinī suvarṇamedinyau suvarṇamedinyaḥ
Vocativesuvarṇamedini suvarṇamedinyau suvarṇamedinyaḥ
Accusativesuvarṇamedinīm suvarṇamedinyau suvarṇamedinīḥ
Instrumentalsuvarṇamedinyā suvarṇamedinībhyām suvarṇamedinībhiḥ
Dativesuvarṇamedinyai suvarṇamedinībhyām suvarṇamedinībhyaḥ
Ablativesuvarṇamedinyāḥ suvarṇamedinībhyām suvarṇamedinībhyaḥ
Genitivesuvarṇamedinyāḥ suvarṇamedinyoḥ suvarṇamedinīnām
Locativesuvarṇamedinyām suvarṇamedinyoḥ suvarṇamedinīṣu

Compound suvarṇamedini - suvarṇamedinī -

Adverb -suvarṇamedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria