Declension table of ?suvarṇamayī

Deva

FeminineSingularDualPlural
Nominativesuvarṇamayī suvarṇamayyau suvarṇamayyaḥ
Vocativesuvarṇamayi suvarṇamayyau suvarṇamayyaḥ
Accusativesuvarṇamayīm suvarṇamayyau suvarṇamayīḥ
Instrumentalsuvarṇamayyā suvarṇamayībhyām suvarṇamayībhiḥ
Dativesuvarṇamayyai suvarṇamayībhyām suvarṇamayībhyaḥ
Ablativesuvarṇamayyāḥ suvarṇamayībhyām suvarṇamayībhyaḥ
Genitivesuvarṇamayyāḥ suvarṇamayyoḥ suvarṇamayīnām
Locativesuvarṇamayyām suvarṇamayyoḥ suvarṇamayīṣu

Compound suvarṇamayi - suvarṇamayī -

Adverb -suvarṇamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria