Declension table of ?suvarṇamaya

Deva

NeuterSingularDualPlural
Nominativesuvarṇamayam suvarṇamaye suvarṇamayāni
Vocativesuvarṇamaya suvarṇamaye suvarṇamayāni
Accusativesuvarṇamayam suvarṇamaye suvarṇamayāni
Instrumentalsuvarṇamayena suvarṇamayābhyām suvarṇamayaiḥ
Dativesuvarṇamayāya suvarṇamayābhyām suvarṇamayebhyaḥ
Ablativesuvarṇamayāt suvarṇamayābhyām suvarṇamayebhyaḥ
Genitivesuvarṇamayasya suvarṇamayayoḥ suvarṇamayānām
Locativesuvarṇamaye suvarṇamayayoḥ suvarṇamayeṣu

Compound suvarṇamaya -

Adverb -suvarṇamayam -suvarṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria