Declension table of ?suvarṇamaya

Deva

MasculineSingularDualPlural
Nominativesuvarṇamayaḥ suvarṇamayau suvarṇamayāḥ
Vocativesuvarṇamaya suvarṇamayau suvarṇamayāḥ
Accusativesuvarṇamayam suvarṇamayau suvarṇamayān
Instrumentalsuvarṇamayena suvarṇamayābhyām suvarṇamayaiḥ suvarṇamayebhiḥ
Dativesuvarṇamayāya suvarṇamayābhyām suvarṇamayebhyaḥ
Ablativesuvarṇamayāt suvarṇamayābhyām suvarṇamayebhyaḥ
Genitivesuvarṇamayasya suvarṇamayayoḥ suvarṇamayānām
Locativesuvarṇamaye suvarṇamayayoḥ suvarṇamayeṣu

Compound suvarṇamaya -

Adverb -suvarṇamayam -suvarṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria