Declension table of ?suvarṇamālikā

Deva

FeminineSingularDualPlural
Nominativesuvarṇamālikā suvarṇamālike suvarṇamālikāḥ
Vocativesuvarṇamālike suvarṇamālike suvarṇamālikāḥ
Accusativesuvarṇamālikām suvarṇamālike suvarṇamālikāḥ
Instrumentalsuvarṇamālikayā suvarṇamālikābhyām suvarṇamālikābhiḥ
Dativesuvarṇamālikāyai suvarṇamālikābhyām suvarṇamālikābhyaḥ
Ablativesuvarṇamālikāyāḥ suvarṇamālikābhyām suvarṇamālikābhyaḥ
Genitivesuvarṇamālikāyāḥ suvarṇamālikayoḥ suvarṇamālikānām
Locativesuvarṇamālikāyām suvarṇamālikayoḥ suvarṇamālikāsu

Adverb -suvarṇamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria