Declension table of ?suvarṇamākṣika

Deva

NeuterSingularDualPlural
Nominativesuvarṇamākṣikam suvarṇamākṣike suvarṇamākṣikāṇi
Vocativesuvarṇamākṣika suvarṇamākṣike suvarṇamākṣikāṇi
Accusativesuvarṇamākṣikam suvarṇamākṣike suvarṇamākṣikāṇi
Instrumentalsuvarṇamākṣikeṇa suvarṇamākṣikābhyām suvarṇamākṣikaiḥ
Dativesuvarṇamākṣikāya suvarṇamākṣikābhyām suvarṇamākṣikebhyaḥ
Ablativesuvarṇamākṣikāt suvarṇamākṣikābhyām suvarṇamākṣikebhyaḥ
Genitivesuvarṇamākṣikasya suvarṇamākṣikayoḥ suvarṇamākṣikāṇām
Locativesuvarṇamākṣike suvarṇamākṣikayoḥ suvarṇamākṣikeṣu

Compound suvarṇamākṣika -

Adverb -suvarṇamākṣikam -suvarṇamākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria