Declension table of ?suvarṇamāṣa

Deva

MasculineSingularDualPlural
Nominativesuvarṇamāṣaḥ suvarṇamāṣau suvarṇamāṣāḥ
Vocativesuvarṇamāṣa suvarṇamāṣau suvarṇamāṣāḥ
Accusativesuvarṇamāṣam suvarṇamāṣau suvarṇamāṣān
Instrumentalsuvarṇamāṣeṇa suvarṇamāṣābhyām suvarṇamāṣaiḥ suvarṇamāṣebhiḥ
Dativesuvarṇamāṣāya suvarṇamāṣābhyām suvarṇamāṣebhyaḥ
Ablativesuvarṇamāṣāt suvarṇamāṣābhyām suvarṇamāṣebhyaḥ
Genitivesuvarṇamāṣasya suvarṇamāṣayoḥ suvarṇamāṣāṇām
Locativesuvarṇamāṣe suvarṇamāṣayoḥ suvarṇamāṣeṣu

Compound suvarṇamāṣa -

Adverb -suvarṇamāṣam -suvarṇamāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria