Declension table of ?suvarṇakeśa

Deva

MasculineSingularDualPlural
Nominativesuvarṇakeśaḥ suvarṇakeśau suvarṇakeśāḥ
Vocativesuvarṇakeśa suvarṇakeśau suvarṇakeśāḥ
Accusativesuvarṇakeśam suvarṇakeśau suvarṇakeśān
Instrumentalsuvarṇakeśena suvarṇakeśābhyām suvarṇakeśaiḥ suvarṇakeśebhiḥ
Dativesuvarṇakeśāya suvarṇakeśābhyām suvarṇakeśebhyaḥ
Ablativesuvarṇakeśāt suvarṇakeśābhyām suvarṇakeśebhyaḥ
Genitivesuvarṇakeśasya suvarṇakeśayoḥ suvarṇakeśānām
Locativesuvarṇakeśe suvarṇakeśayoḥ suvarṇakeśeṣu

Compound suvarṇakeśa -

Adverb -suvarṇakeśam -suvarṇakeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria