Declension table of ?suvarṇaketakī

Deva

FeminineSingularDualPlural
Nominativesuvarṇaketakī suvarṇaketakyau suvarṇaketakyaḥ
Vocativesuvarṇaketaki suvarṇaketakyau suvarṇaketakyaḥ
Accusativesuvarṇaketakīm suvarṇaketakyau suvarṇaketakīḥ
Instrumentalsuvarṇaketakyā suvarṇaketakībhyām suvarṇaketakībhiḥ
Dativesuvarṇaketakyai suvarṇaketakībhyām suvarṇaketakībhyaḥ
Ablativesuvarṇaketakyāḥ suvarṇaketakībhyām suvarṇaketakībhyaḥ
Genitivesuvarṇaketakyāḥ suvarṇaketakyoḥ suvarṇaketakīnām
Locativesuvarṇaketakyām suvarṇaketakyoḥ suvarṇaketakīṣu

Compound suvarṇaketaki - suvarṇaketakī -

Adverb -suvarṇaketaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria