Declension table of ?suvarṇakarṣa

Deva

MasculineSingularDualPlural
Nominativesuvarṇakarṣaḥ suvarṇakarṣau suvarṇakarṣāḥ
Vocativesuvarṇakarṣa suvarṇakarṣau suvarṇakarṣāḥ
Accusativesuvarṇakarṣam suvarṇakarṣau suvarṇakarṣān
Instrumentalsuvarṇakarṣeṇa suvarṇakarṣābhyām suvarṇakarṣaiḥ suvarṇakarṣebhiḥ
Dativesuvarṇakarṣāya suvarṇakarṣābhyām suvarṇakarṣebhyaḥ
Ablativesuvarṇakarṣāt suvarṇakarṣābhyām suvarṇakarṣebhyaḥ
Genitivesuvarṇakarṣasya suvarṇakarṣayoḥ suvarṇakarṣāṇām
Locativesuvarṇakarṣe suvarṇakarṣayoḥ suvarṇakarṣeṣu

Compound suvarṇakarṣa -

Adverb -suvarṇakarṣam -suvarṇakarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria