Declension table of ?suvarṇakadalī

Deva

FeminineSingularDualPlural
Nominativesuvarṇakadalī suvarṇakadalyau suvarṇakadalyaḥ
Vocativesuvarṇakadali suvarṇakadalyau suvarṇakadalyaḥ
Accusativesuvarṇakadalīm suvarṇakadalyau suvarṇakadalīḥ
Instrumentalsuvarṇakadalyā suvarṇakadalībhyām suvarṇakadalībhiḥ
Dativesuvarṇakadalyai suvarṇakadalībhyām suvarṇakadalībhyaḥ
Ablativesuvarṇakadalyāḥ suvarṇakadalībhyām suvarṇakadalībhyaḥ
Genitivesuvarṇakadalyāḥ suvarṇakadalyoḥ suvarṇakadalīnām
Locativesuvarṇakadalyām suvarṇakadalyoḥ suvarṇakadalīṣu

Compound suvarṇakadali - suvarṇakadalī -

Adverb -suvarṇakadali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria