Declension table of ?suvarṇakārānna

Deva

NeuterSingularDualPlural
Nominativesuvarṇakārānnam suvarṇakārānne suvarṇakārānnāni
Vocativesuvarṇakārānna suvarṇakārānne suvarṇakārānnāni
Accusativesuvarṇakārānnam suvarṇakārānne suvarṇakārānnāni
Instrumentalsuvarṇakārānnena suvarṇakārānnābhyām suvarṇakārānnaiḥ
Dativesuvarṇakārānnāya suvarṇakārānnābhyām suvarṇakārānnebhyaḥ
Ablativesuvarṇakārānnāt suvarṇakārānnābhyām suvarṇakārānnebhyaḥ
Genitivesuvarṇakārānnasya suvarṇakārānnayoḥ suvarṇakārānnānām
Locativesuvarṇakārānne suvarṇakārānnayoḥ suvarṇakārānneṣu

Compound suvarṇakārānna -

Adverb -suvarṇakārānnam -suvarṇakārānnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria