Declension table of suvarṇaka

Deva

NeuterSingularDualPlural
Nominativesuvarṇakam suvarṇake suvarṇakāni
Vocativesuvarṇaka suvarṇake suvarṇakāni
Accusativesuvarṇakam suvarṇake suvarṇakāni
Instrumentalsuvarṇakena suvarṇakābhyām suvarṇakaiḥ
Dativesuvarṇakāya suvarṇakābhyām suvarṇakebhyaḥ
Ablativesuvarṇakāt suvarṇakābhyām suvarṇakebhyaḥ
Genitivesuvarṇakasya suvarṇakayoḥ suvarṇakānām
Locativesuvarṇake suvarṇakayoḥ suvarṇakeṣu

Compound suvarṇaka -

Adverb -suvarṇakam -suvarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria