Declension table of ?suvarṇakṣīrī

Deva

FeminineSingularDualPlural
Nominativesuvarṇakṣīrī suvarṇakṣīryau suvarṇakṣīryaḥ
Vocativesuvarṇakṣīri suvarṇakṣīryau suvarṇakṣīryaḥ
Accusativesuvarṇakṣīrīm suvarṇakṣīryau suvarṇakṣīrīḥ
Instrumentalsuvarṇakṣīryā suvarṇakṣīrībhyām suvarṇakṣīrībhiḥ
Dativesuvarṇakṣīryai suvarṇakṣīrībhyām suvarṇakṣīrībhyaḥ
Ablativesuvarṇakṣīryāḥ suvarṇakṣīrībhyām suvarṇakṣīrībhyaḥ
Genitivesuvarṇakṣīryāḥ suvarṇakṣīryoḥ suvarṇakṣīrīṇām
Locativesuvarṇakṣīryām suvarṇakṣīryoḥ suvarṇakṣīrīṣu

Compound suvarṇakṣīri - suvarṇakṣīrī -

Adverb -suvarṇakṣīri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria