Declension table of ?suvarṇakṛt

Deva

MasculineSingularDualPlural
Nominativesuvarṇakṛt suvarṇakṛtau suvarṇakṛtaḥ
Vocativesuvarṇakṛt suvarṇakṛtau suvarṇakṛtaḥ
Accusativesuvarṇakṛtam suvarṇakṛtau suvarṇakṛtaḥ
Instrumentalsuvarṇakṛtā suvarṇakṛdbhyām suvarṇakṛdbhiḥ
Dativesuvarṇakṛte suvarṇakṛdbhyām suvarṇakṛdbhyaḥ
Ablativesuvarṇakṛtaḥ suvarṇakṛdbhyām suvarṇakṛdbhyaḥ
Genitivesuvarṇakṛtaḥ suvarṇakṛtoḥ suvarṇakṛtām
Locativesuvarṇakṛti suvarṇakṛtoḥ suvarṇakṛtsu

Compound suvarṇakṛt -

Adverb -suvarṇakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria