Declension table of ?suvarṇajyotis

Deva

NeuterSingularDualPlural
Nominativesuvarṇajyotiḥ suvarṇajyotiṣī suvarṇajyotīṃṣi
Vocativesuvarṇajyotiḥ suvarṇajyotiṣī suvarṇajyotīṃṣi
Accusativesuvarṇajyotiḥ suvarṇajyotiṣī suvarṇajyotīṃṣi
Instrumentalsuvarṇajyotiṣā suvarṇajyotirbhyām suvarṇajyotirbhiḥ
Dativesuvarṇajyotiṣe suvarṇajyotirbhyām suvarṇajyotirbhyaḥ
Ablativesuvarṇajyotiṣaḥ suvarṇajyotirbhyām suvarṇajyotirbhyaḥ
Genitivesuvarṇajyotiṣaḥ suvarṇajyotiṣoḥ suvarṇajyotiṣām
Locativesuvarṇajyotiṣi suvarṇajyotiṣoḥ suvarṇajyotiḥṣu

Compound suvarṇajyotis -

Adverb -suvarṇajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria