Declension table of ?suvarṇagiri

Deva

MasculineSingularDualPlural
Nominativesuvarṇagiriḥ suvarṇagirī suvarṇagirayaḥ
Vocativesuvarṇagire suvarṇagirī suvarṇagirayaḥ
Accusativesuvarṇagirim suvarṇagirī suvarṇagirīn
Instrumentalsuvarṇagiriṇā suvarṇagiribhyām suvarṇagiribhiḥ
Dativesuvarṇagiraye suvarṇagiribhyām suvarṇagiribhyaḥ
Ablativesuvarṇagireḥ suvarṇagiribhyām suvarṇagiribhyaḥ
Genitivesuvarṇagireḥ suvarṇagiryoḥ suvarṇagirīṇām
Locativesuvarṇagirau suvarṇagiryoḥ suvarṇagiriṣu

Compound suvarṇagiri -

Adverb -suvarṇagiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria