Declension table of ?suvarṇagarbha

Deva

MasculineSingularDualPlural
Nominativesuvarṇagarbhaḥ suvarṇagarbhau suvarṇagarbhāḥ
Vocativesuvarṇagarbha suvarṇagarbhau suvarṇagarbhāḥ
Accusativesuvarṇagarbham suvarṇagarbhau suvarṇagarbhān
Instrumentalsuvarṇagarbheṇa suvarṇagarbhābhyām suvarṇagarbhaiḥ suvarṇagarbhebhiḥ
Dativesuvarṇagarbhāya suvarṇagarbhābhyām suvarṇagarbhebhyaḥ
Ablativesuvarṇagarbhāt suvarṇagarbhābhyām suvarṇagarbhebhyaḥ
Genitivesuvarṇagarbhasya suvarṇagarbhayoḥ suvarṇagarbhāṇām
Locativesuvarṇagarbhe suvarṇagarbhayoḥ suvarṇagarbheṣu

Compound suvarṇagarbha -

Adverb -suvarṇagarbham -suvarṇagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria