Declension table of ?suvarṇagairika

Deva

NeuterSingularDualPlural
Nominativesuvarṇagairikam suvarṇagairike suvarṇagairikāṇi
Vocativesuvarṇagairika suvarṇagairike suvarṇagairikāṇi
Accusativesuvarṇagairikam suvarṇagairike suvarṇagairikāṇi
Instrumentalsuvarṇagairikeṇa suvarṇagairikābhyām suvarṇagairikaiḥ
Dativesuvarṇagairikāya suvarṇagairikābhyām suvarṇagairikebhyaḥ
Ablativesuvarṇagairikāt suvarṇagairikābhyām suvarṇagairikebhyaḥ
Genitivesuvarṇagairikasya suvarṇagairikayoḥ suvarṇagairikāṇām
Locativesuvarṇagairike suvarṇagairikayoḥ suvarṇagairikeṣu

Compound suvarṇagairika -

Adverb -suvarṇagairikam -suvarṇagairikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria