Declension table of ?suvarṇagaṇita

Deva

NeuterSingularDualPlural
Nominativesuvarṇagaṇitam suvarṇagaṇite suvarṇagaṇitāni
Vocativesuvarṇagaṇita suvarṇagaṇite suvarṇagaṇitāni
Accusativesuvarṇagaṇitam suvarṇagaṇite suvarṇagaṇitāni
Instrumentalsuvarṇagaṇitena suvarṇagaṇitābhyām suvarṇagaṇitaiḥ
Dativesuvarṇagaṇitāya suvarṇagaṇitābhyām suvarṇagaṇitebhyaḥ
Ablativesuvarṇagaṇitāt suvarṇagaṇitābhyām suvarṇagaṇitebhyaḥ
Genitivesuvarṇagaṇitasya suvarṇagaṇitayoḥ suvarṇagaṇitānām
Locativesuvarṇagaṇite suvarṇagaṇitayoḥ suvarṇagaṇiteṣu

Compound suvarṇagaṇita -

Adverb -suvarṇagaṇitam -suvarṇagaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria