Declension table of suvarṇadvīpa

Deva

MasculineSingularDualPlural
Nominativesuvarṇadvīpaḥ suvarṇadvīpau suvarṇadvīpāḥ
Vocativesuvarṇadvīpa suvarṇadvīpau suvarṇadvīpāḥ
Accusativesuvarṇadvīpam suvarṇadvīpau suvarṇadvīpān
Instrumentalsuvarṇadvīpena suvarṇadvīpābhyām suvarṇadvīpaiḥ suvarṇadvīpebhiḥ
Dativesuvarṇadvīpāya suvarṇadvīpābhyām suvarṇadvīpebhyaḥ
Ablativesuvarṇadvīpāt suvarṇadvīpābhyām suvarṇadvīpebhyaḥ
Genitivesuvarṇadvīpasya suvarṇadvīpayoḥ suvarṇadvīpānām
Locativesuvarṇadvīpe suvarṇadvīpayoḥ suvarṇadvīpeṣu

Compound suvarṇadvīpa -

Adverb -suvarṇadvīpam -suvarṇadvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria