Declension table of ?suvarṇadhenu

Deva

FeminineSingularDualPlural
Nominativesuvarṇadhenuḥ suvarṇadhenū suvarṇadhenavaḥ
Vocativesuvarṇadheno suvarṇadhenū suvarṇadhenavaḥ
Accusativesuvarṇadhenum suvarṇadhenū suvarṇadhenūḥ
Instrumentalsuvarṇadhenvā suvarṇadhenubhyām suvarṇadhenubhiḥ
Dativesuvarṇadhenvai suvarṇadhenave suvarṇadhenubhyām suvarṇadhenubhyaḥ
Ablativesuvarṇadhenvāḥ suvarṇadhenoḥ suvarṇadhenubhyām suvarṇadhenubhyaḥ
Genitivesuvarṇadhenvāḥ suvarṇadhenoḥ suvarṇadhenvoḥ suvarṇadhenūnām
Locativesuvarṇadhenvām suvarṇadhenau suvarṇadhenvoḥ suvarṇadhenuṣu

Compound suvarṇadhenu -

Adverb -suvarṇadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria