Declension table of ?suvarṇadāna

Deva

NeuterSingularDualPlural
Nominativesuvarṇadānam suvarṇadāne suvarṇadānāni
Vocativesuvarṇadāna suvarṇadāne suvarṇadānāni
Accusativesuvarṇadānam suvarṇadāne suvarṇadānāni
Instrumentalsuvarṇadānena suvarṇadānābhyām suvarṇadānaiḥ
Dativesuvarṇadānāya suvarṇadānābhyām suvarṇadānebhyaḥ
Ablativesuvarṇadānāt suvarṇadānābhyām suvarṇadānebhyaḥ
Genitivesuvarṇadānasya suvarṇadānayoḥ suvarṇadānānām
Locativesuvarṇadāne suvarṇadānayoḥ suvarṇadāneṣu

Compound suvarṇadāna -

Adverb -suvarṇadānam -suvarṇadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria