Declension table of ?suvarṇacūla

Deva

MasculineSingularDualPlural
Nominativesuvarṇacūlaḥ suvarṇacūlau suvarṇacūlāḥ
Vocativesuvarṇacūla suvarṇacūlau suvarṇacūlāḥ
Accusativesuvarṇacūlam suvarṇacūlau suvarṇacūlān
Instrumentalsuvarṇacūlena suvarṇacūlābhyām suvarṇacūlaiḥ suvarṇacūlebhiḥ
Dativesuvarṇacūlāya suvarṇacūlābhyām suvarṇacūlebhyaḥ
Ablativesuvarṇacūlāt suvarṇacūlābhyām suvarṇacūlebhyaḥ
Genitivesuvarṇacūlasya suvarṇacūlayoḥ suvarṇacūlānām
Locativesuvarṇacūle suvarṇacūlayoḥ suvarṇacūleṣu

Compound suvarṇacūla -

Adverb -suvarṇacūlam -suvarṇacūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria