Declension table of suvarṇabhūmi

Deva

FeminineSingularDualPlural
Nominativesuvarṇabhūmiḥ suvarṇabhūmī suvarṇabhūmayaḥ
Vocativesuvarṇabhūme suvarṇabhūmī suvarṇabhūmayaḥ
Accusativesuvarṇabhūmim suvarṇabhūmī suvarṇabhūmīḥ
Instrumentalsuvarṇabhūmyā suvarṇabhūmibhyām suvarṇabhūmibhiḥ
Dativesuvarṇabhūmyai suvarṇabhūmaye suvarṇabhūmibhyām suvarṇabhūmibhyaḥ
Ablativesuvarṇabhūmyāḥ suvarṇabhūmeḥ suvarṇabhūmibhyām suvarṇabhūmibhyaḥ
Genitivesuvarṇabhūmyāḥ suvarṇabhūmeḥ suvarṇabhūmyoḥ suvarṇabhūmīnām
Locativesuvarṇabhūmyām suvarṇabhūmau suvarṇabhūmyoḥ suvarṇabhūmiṣu

Compound suvarṇabhūmi -

Adverb -suvarṇabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria