Declension table of ?suvarṇabhāṇḍāgāra

Deva

NeuterSingularDualPlural
Nominativesuvarṇabhāṇḍāgāram suvarṇabhāṇḍāgāre suvarṇabhāṇḍāgārāṇi
Vocativesuvarṇabhāṇḍāgāra suvarṇabhāṇḍāgāre suvarṇabhāṇḍāgārāṇi
Accusativesuvarṇabhāṇḍāgāram suvarṇabhāṇḍāgāre suvarṇabhāṇḍāgārāṇi
Instrumentalsuvarṇabhāṇḍāgāreṇa suvarṇabhāṇḍāgārābhyām suvarṇabhāṇḍāgāraiḥ
Dativesuvarṇabhāṇḍāgārāya suvarṇabhāṇḍāgārābhyām suvarṇabhāṇḍāgārebhyaḥ
Ablativesuvarṇabhāṇḍāgārāt suvarṇabhāṇḍāgārābhyām suvarṇabhāṇḍāgārebhyaḥ
Genitivesuvarṇabhāṇḍāgārasya suvarṇabhāṇḍāgārayoḥ suvarṇabhāṇḍāgārāṇām
Locativesuvarṇabhāṇḍāgāre suvarṇabhāṇḍāgārayoḥ suvarṇabhāṇḍāgāreṣu

Compound suvarṇabhāṇḍāgāra -

Adverb -suvarṇabhāṇḍāgāram -suvarṇabhāṇḍāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria