Declension table of ?suvarṇabhāṇḍa

Deva

NeuterSingularDualPlural
Nominativesuvarṇabhāṇḍam suvarṇabhāṇḍe suvarṇabhāṇḍāni
Vocativesuvarṇabhāṇḍa suvarṇabhāṇḍe suvarṇabhāṇḍāni
Accusativesuvarṇabhāṇḍam suvarṇabhāṇḍe suvarṇabhāṇḍāni
Instrumentalsuvarṇabhāṇḍena suvarṇabhāṇḍābhyām suvarṇabhāṇḍaiḥ
Dativesuvarṇabhāṇḍāya suvarṇabhāṇḍābhyām suvarṇabhāṇḍebhyaḥ
Ablativesuvarṇabhāṇḍāt suvarṇabhāṇḍābhyām suvarṇabhāṇḍebhyaḥ
Genitivesuvarṇabhāṇḍasya suvarṇabhāṇḍayoḥ suvarṇabhāṇḍānām
Locativesuvarṇabhāṇḍe suvarṇabhāṇḍayoḥ suvarṇabhāṇḍeṣu

Compound suvarṇabhāṇḍa -

Adverb -suvarṇabhāṇḍam -suvarṇabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria