Declension table of ?suvarṇālaṅkāravatā

Deva

FeminineSingularDualPlural
Nominativesuvarṇālaṅkāravatā suvarṇālaṅkāravate suvarṇālaṅkāravatāḥ
Vocativesuvarṇālaṅkāravate suvarṇālaṅkāravate suvarṇālaṅkāravatāḥ
Accusativesuvarṇālaṅkāravatām suvarṇālaṅkāravate suvarṇālaṅkāravatāḥ
Instrumentalsuvarṇālaṅkāravatayā suvarṇālaṅkāravatābhyām suvarṇālaṅkāravatābhiḥ
Dativesuvarṇālaṅkāravatāyai suvarṇālaṅkāravatābhyām suvarṇālaṅkāravatābhyaḥ
Ablativesuvarṇālaṅkāravatāyāḥ suvarṇālaṅkāravatābhyām suvarṇālaṅkāravatābhyaḥ
Genitivesuvarṇālaṅkāravatāyāḥ suvarṇālaṅkāravatayoḥ suvarṇālaṅkāravatānām
Locativesuvarṇālaṅkāravatāyām suvarṇālaṅkāravatayoḥ suvarṇālaṅkāravatāsu

Adverb -suvarṇālaṅkāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria