Declension table of ?suvarṇālaṅkāravat

Deva

NeuterSingularDualPlural
Nominativesuvarṇālaṅkāravat suvarṇālaṅkāravantī suvarṇālaṅkāravatī suvarṇālaṅkāravanti
Vocativesuvarṇālaṅkāravat suvarṇālaṅkāravantī suvarṇālaṅkāravatī suvarṇālaṅkāravanti
Accusativesuvarṇālaṅkāravat suvarṇālaṅkāravantī suvarṇālaṅkāravatī suvarṇālaṅkāravanti
Instrumentalsuvarṇālaṅkāravatā suvarṇālaṅkāravadbhyām suvarṇālaṅkāravadbhiḥ
Dativesuvarṇālaṅkāravate suvarṇālaṅkāravadbhyām suvarṇālaṅkāravadbhyaḥ
Ablativesuvarṇālaṅkāravataḥ suvarṇālaṅkāravadbhyām suvarṇālaṅkāravadbhyaḥ
Genitivesuvarṇālaṅkāravataḥ suvarṇālaṅkāravatoḥ suvarṇālaṅkāravatām
Locativesuvarṇālaṅkāravati suvarṇālaṅkāravatoḥ suvarṇālaṅkāravatsu

Adverb -suvarṇālaṅkāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria