Declension table of ?suvarṇālaṅkāravat

Deva

MasculineSingularDualPlural
Nominativesuvarṇālaṅkāravān suvarṇālaṅkāravantau suvarṇālaṅkāravantaḥ
Vocativesuvarṇālaṅkāravan suvarṇālaṅkāravantau suvarṇālaṅkāravantaḥ
Accusativesuvarṇālaṅkāravantam suvarṇālaṅkāravantau suvarṇālaṅkāravataḥ
Instrumentalsuvarṇālaṅkāravatā suvarṇālaṅkāravadbhyām suvarṇālaṅkāravadbhiḥ
Dativesuvarṇālaṅkāravate suvarṇālaṅkāravadbhyām suvarṇālaṅkāravadbhyaḥ
Ablativesuvarṇālaṅkāravataḥ suvarṇālaṅkāravadbhyām suvarṇālaṅkāravadbhyaḥ
Genitivesuvarṇālaṅkāravataḥ suvarṇālaṅkāravatoḥ suvarṇālaṅkāravatām
Locativesuvarṇālaṅkāravati suvarṇālaṅkāravatoḥ suvarṇālaṅkāravatsu

Compound suvarṇālaṅkāravat -

Adverb -suvarṇālaṅkāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria