Declension table of ?suvarṇākhya

Deva

NeuterSingularDualPlural
Nominativesuvarṇākhyam suvarṇākhye suvarṇākhyāni
Vocativesuvarṇākhya suvarṇākhye suvarṇākhyāni
Accusativesuvarṇākhyam suvarṇākhye suvarṇākhyāni
Instrumentalsuvarṇākhyena suvarṇākhyābhyām suvarṇākhyaiḥ
Dativesuvarṇākhyāya suvarṇākhyābhyām suvarṇākhyebhyaḥ
Ablativesuvarṇākhyāt suvarṇākhyābhyām suvarṇākhyebhyaḥ
Genitivesuvarṇākhyasya suvarṇākhyayoḥ suvarṇākhyānām
Locativesuvarṇākhye suvarṇākhyayoḥ suvarṇākhyeṣu

Compound suvarṇākhya -

Adverb -suvarṇākhyam -suvarṇākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria