Declension table of ?suvarṇākhya

Deva

MasculineSingularDualPlural
Nominativesuvarṇākhyaḥ suvarṇākhyau suvarṇākhyāḥ
Vocativesuvarṇākhya suvarṇākhyau suvarṇākhyāḥ
Accusativesuvarṇākhyam suvarṇākhyau suvarṇākhyān
Instrumentalsuvarṇākhyena suvarṇākhyābhyām suvarṇākhyaiḥ suvarṇākhyebhiḥ
Dativesuvarṇākhyāya suvarṇākhyābhyām suvarṇākhyebhyaḥ
Ablativesuvarṇākhyāt suvarṇākhyābhyām suvarṇākhyebhyaḥ
Genitivesuvarṇākhyasya suvarṇākhyayoḥ suvarṇākhyānām
Locativesuvarṇākhye suvarṇākhyayoḥ suvarṇākhyeṣu

Compound suvarṇākhya -

Adverb -suvarṇākhyam -suvarṇākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria