Declension table of ?suvarṇākarṣaṇabhairavastotra

Deva

NeuterSingularDualPlural
Nominativesuvarṇākarṣaṇabhairavastotram suvarṇākarṣaṇabhairavastotre suvarṇākarṣaṇabhairavastotrāṇi
Vocativesuvarṇākarṣaṇabhairavastotra suvarṇākarṣaṇabhairavastotre suvarṇākarṣaṇabhairavastotrāṇi
Accusativesuvarṇākarṣaṇabhairavastotram suvarṇākarṣaṇabhairavastotre suvarṇākarṣaṇabhairavastotrāṇi
Instrumentalsuvarṇākarṣaṇabhairavastotreṇa suvarṇākarṣaṇabhairavastotrābhyām suvarṇākarṣaṇabhairavastotraiḥ
Dativesuvarṇākarṣaṇabhairavastotrāya suvarṇākarṣaṇabhairavastotrābhyām suvarṇākarṣaṇabhairavastotrebhyaḥ
Ablativesuvarṇākarṣaṇabhairavastotrāt suvarṇākarṣaṇabhairavastotrābhyām suvarṇākarṣaṇabhairavastotrebhyaḥ
Genitivesuvarṇākarṣaṇabhairavastotrasya suvarṇākarṣaṇabhairavastotrayoḥ suvarṇākarṣaṇabhairavastotrāṇām
Locativesuvarṇākarṣaṇabhairavastotre suvarṇākarṣaṇabhairavastotrayoḥ suvarṇākarṣaṇabhairavastotreṣu

Compound suvarṇākarṣaṇabhairavastotra -

Adverb -suvarṇākarṣaṇabhairavastotram -suvarṇākarṣaṇabhairavastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria