Declension table of ?suvarṇākṣa

Deva

MasculineSingularDualPlural
Nominativesuvarṇākṣaḥ suvarṇākṣau suvarṇākṣāḥ
Vocativesuvarṇākṣa suvarṇākṣau suvarṇākṣāḥ
Accusativesuvarṇākṣam suvarṇākṣau suvarṇākṣān
Instrumentalsuvarṇākṣeṇa suvarṇākṣābhyām suvarṇākṣaiḥ suvarṇākṣebhiḥ
Dativesuvarṇākṣāya suvarṇākṣābhyām suvarṇākṣebhyaḥ
Ablativesuvarṇākṣāt suvarṇākṣābhyām suvarṇākṣebhyaḥ
Genitivesuvarṇākṣasya suvarṇākṣayoḥ suvarṇākṣāṇām
Locativesuvarṇākṣe suvarṇākṣayoḥ suvarṇākṣeṣu

Compound suvarṇākṣa -

Adverb -suvarṇākṣam -suvarṇākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria