Declension table of ?suvarṇābhiṣeka

Deva

MasculineSingularDualPlural
Nominativesuvarṇābhiṣekaḥ suvarṇābhiṣekau suvarṇābhiṣekāḥ
Vocativesuvarṇābhiṣeka suvarṇābhiṣekau suvarṇābhiṣekāḥ
Accusativesuvarṇābhiṣekam suvarṇābhiṣekau suvarṇābhiṣekān
Instrumentalsuvarṇābhiṣekeṇa suvarṇābhiṣekābhyām suvarṇābhiṣekaiḥ suvarṇābhiṣekebhiḥ
Dativesuvarṇābhiṣekāya suvarṇābhiṣekābhyām suvarṇābhiṣekebhyaḥ
Ablativesuvarṇābhiṣekāt suvarṇābhiṣekābhyām suvarṇābhiṣekebhyaḥ
Genitivesuvarṇābhiṣekasya suvarṇābhiṣekayoḥ suvarṇābhiṣekāṇām
Locativesuvarṇābhiṣeke suvarṇābhiṣekayoḥ suvarṇābhiṣekeṣu

Compound suvarṇābhiṣeka -

Adverb -suvarṇābhiṣekam -suvarṇābhiṣekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria