Declension table of ?suvarṇābha

Deva

MasculineSingularDualPlural
Nominativesuvarṇābhaḥ suvarṇābhau suvarṇābhāḥ
Vocativesuvarṇābha suvarṇābhau suvarṇābhāḥ
Accusativesuvarṇābham suvarṇābhau suvarṇābhān
Instrumentalsuvarṇābhena suvarṇābhābhyām suvarṇābhaiḥ suvarṇābhebhiḥ
Dativesuvarṇābhāya suvarṇābhābhyām suvarṇābhebhyaḥ
Ablativesuvarṇābhāt suvarṇābhābhyām suvarṇābhebhyaḥ
Genitivesuvarṇābhasya suvarṇābhayoḥ suvarṇābhānām
Locativesuvarṇābhe suvarṇābhayoḥ suvarṇābheṣu

Compound suvarṇābha -

Adverb -suvarṇābham -suvarṇābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria