Declension table of ?suvarṇaṣṭhīvin

Deva

MasculineSingularDualPlural
Nominativesuvarṇaṣṭhīvī suvarṇaṣṭhīvinau suvarṇaṣṭhīvinaḥ
Vocativesuvarṇaṣṭhīvin suvarṇaṣṭhīvinau suvarṇaṣṭhīvinaḥ
Accusativesuvarṇaṣṭhīvinam suvarṇaṣṭhīvinau suvarṇaṣṭhīvinaḥ
Instrumentalsuvarṇaṣṭhīvinā suvarṇaṣṭhīvibhyām suvarṇaṣṭhīvibhiḥ
Dativesuvarṇaṣṭhīvine suvarṇaṣṭhīvibhyām suvarṇaṣṭhīvibhyaḥ
Ablativesuvarṇaṣṭhīvinaḥ suvarṇaṣṭhīvibhyām suvarṇaṣṭhīvibhyaḥ
Genitivesuvarṇaṣṭhīvinaḥ suvarṇaṣṭhīvinoḥ suvarṇaṣṭhīvinām
Locativesuvarṇaṣṭhīvini suvarṇaṣṭhīvinoḥ suvarṇaṣṭhīviṣu

Compound suvarṇaṣṭhīvi -

Adverb -suvarṇaṣṭhīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria