Declension table of ?suvadana

Deva

NeuterSingularDualPlural
Nominativesuvadanam suvadane suvadanāni
Vocativesuvadana suvadane suvadanāni
Accusativesuvadanam suvadane suvadanāni
Instrumentalsuvadanena suvadanābhyām suvadanaiḥ
Dativesuvadanāya suvadanābhyām suvadanebhyaḥ
Ablativesuvadanāt suvadanābhyām suvadanebhyaḥ
Genitivesuvadanasya suvadanayoḥ suvadanānām
Locativesuvadane suvadanayoḥ suvadaneṣu

Compound suvadana -

Adverb -suvadanam -suvadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria