Declension table of suvāstu

Deva

FeminineSingularDualPlural
Nominativesuvāstuḥ suvāstū suvāstavaḥ
Vocativesuvāsto suvāstū suvāstavaḥ
Accusativesuvāstum suvāstū suvāstūḥ
Instrumentalsuvāstvā suvāstubhyām suvāstubhiḥ
Dativesuvāstvai suvāstave suvāstubhyām suvāstubhyaḥ
Ablativesuvāstvāḥ suvāstoḥ suvāstubhyām suvāstubhyaḥ
Genitivesuvāstvāḥ suvāstoḥ suvāstvoḥ suvāstūnām
Locativesuvāstvām suvāstau suvāstvoḥ suvāstuṣu

Compound suvāstu -

Adverb -suvāstu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria