Declension table of ?suvāsitā

Deva

FeminineSingularDualPlural
Nominativesuvāsitā suvāsite suvāsitāḥ
Vocativesuvāsite suvāsite suvāsitāḥ
Accusativesuvāsitām suvāsite suvāsitāḥ
Instrumentalsuvāsitayā suvāsitābhyām suvāsitābhiḥ
Dativesuvāsitāyai suvāsitābhyām suvāsitābhyaḥ
Ablativesuvāsitāyāḥ suvāsitābhyām suvāsitābhyaḥ
Genitivesuvāsitāyāḥ suvāsitayoḥ suvāsitānām
Locativesuvāsitāyām suvāsitayoḥ suvāsitāsu

Adverb -suvāsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria