Declension table of ?suvāsita

Deva

NeuterSingularDualPlural
Nominativesuvāsitam suvāsite suvāsitāni
Vocativesuvāsita suvāsite suvāsitāni
Accusativesuvāsitam suvāsite suvāsitāni
Instrumentalsuvāsitena suvāsitābhyām suvāsitaiḥ
Dativesuvāsitāya suvāsitābhyām suvāsitebhyaḥ
Ablativesuvāsitāt suvāsitābhyām suvāsitebhyaḥ
Genitivesuvāsitasya suvāsitayoḥ suvāsitānām
Locativesuvāsite suvāsitayoḥ suvāsiteṣu

Compound suvāsita -

Adverb -suvāsitam -suvāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria