Declension table of ?suvāsita

Deva

MasculineSingularDualPlural
Nominativesuvāsitaḥ suvāsitau suvāsitāḥ
Vocativesuvāsita suvāsitau suvāsitāḥ
Accusativesuvāsitam suvāsitau suvāsitān
Instrumentalsuvāsitena suvāsitābhyām suvāsitaiḥ suvāsitebhiḥ
Dativesuvāsitāya suvāsitābhyām suvāsitebhyaḥ
Ablativesuvāsitāt suvāsitābhyām suvāsitebhyaḥ
Genitivesuvāsitasya suvāsitayoḥ suvāsitānām
Locativesuvāsite suvāsitayoḥ suvāsiteṣu

Compound suvāsita -

Adverb -suvāsitam -suvāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria