Declension table of ?suvānta

Deva

NeuterSingularDualPlural
Nominativesuvāntam suvānte suvāntāni
Vocativesuvānta suvānte suvāntāni
Accusativesuvāntam suvānte suvāntāni
Instrumentalsuvāntena suvāntābhyām suvāntaiḥ
Dativesuvāntāya suvāntābhyām suvāntebhyaḥ
Ablativesuvāntāt suvāntābhyām suvāntebhyaḥ
Genitivesuvāntasya suvāntayoḥ suvāntānām
Locativesuvānte suvāntayoḥ suvānteṣu

Compound suvānta -

Adverb -suvāntam -suvāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria