Declension table of ?suvāladhi

Deva

MasculineSingularDualPlural
Nominativesuvāladhiḥ suvāladhī suvāladhayaḥ
Vocativesuvāladhe suvāladhī suvāladhayaḥ
Accusativesuvāladhim suvāladhī suvāladhīn
Instrumentalsuvāladhinā suvāladhibhyām suvāladhibhiḥ
Dativesuvāladhaye suvāladhibhyām suvāladhibhyaḥ
Ablativesuvāladheḥ suvāladhibhyām suvāladhibhyaḥ
Genitivesuvāladheḥ suvāladhyoḥ suvāladhīnām
Locativesuvāladhau suvāladhyoḥ suvāladhiṣu

Compound suvāladhi -

Adverb -suvāladhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria