Declension table of ?suvājivāpu

Deva

MasculineSingularDualPlural
Nominativesuvājivāpuḥ suvājivāpū suvājivāpavaḥ
Vocativesuvājivāpo suvājivāpū suvājivāpavaḥ
Accusativesuvājivāpum suvājivāpū suvājivāpūn
Instrumentalsuvājivāpunā suvājivāpubhyām suvājivāpubhiḥ
Dativesuvājivāpave suvājivāpubhyām suvājivāpubhyaḥ
Ablativesuvājivāpoḥ suvājivāpubhyām suvājivāpubhyaḥ
Genitivesuvājivāpoḥ suvājivāpvoḥ suvājivāpūnām
Locativesuvājivāpau suvājivāpvoḥ suvājivāpuṣu

Compound suvājivāpu -

Adverb -suvājivāpu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria