Declension table of ?suvāgminī

Deva

FeminineSingularDualPlural
Nominativesuvāgminī suvāgminyau suvāgminyaḥ
Vocativesuvāgmini suvāgminyau suvāgminyaḥ
Accusativesuvāgminīm suvāgminyau suvāgminīḥ
Instrumentalsuvāgminyā suvāgminībhyām suvāgminībhiḥ
Dativesuvāgminyai suvāgminībhyām suvāgminībhyaḥ
Ablativesuvāgminyāḥ suvāgminībhyām suvāgminībhyaḥ
Genitivesuvāgminyāḥ suvāgminyoḥ suvāgminīnām
Locativesuvāgminyām suvāgminyoḥ suvāgminīṣu

Compound suvāgmini - suvāgminī -

Adverb -suvāgmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria