Declension table of ?suvaṃśekṣu

Deva

MasculineSingularDualPlural
Nominativesuvaṃśekṣuḥ suvaṃśekṣū suvaṃśekṣavaḥ
Vocativesuvaṃśekṣo suvaṃśekṣū suvaṃśekṣavaḥ
Accusativesuvaṃśekṣum suvaṃśekṣū suvaṃśekṣūn
Instrumentalsuvaṃśekṣuṇā suvaṃśekṣubhyām suvaṃśekṣubhiḥ
Dativesuvaṃśekṣave suvaṃśekṣubhyām suvaṃśekṣubhyaḥ
Ablativesuvaṃśekṣoḥ suvaṃśekṣubhyām suvaṃśekṣubhyaḥ
Genitivesuvaṃśekṣoḥ suvaṃśekṣvoḥ suvaṃśekṣūṇām
Locativesuvaṃśekṣau suvaṃśekṣvoḥ suvaṃśekṣuṣu

Compound suvaṃśekṣu -

Adverb -suvaṃśekṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria